B 24 48

Manuscript culture infobox

Filmed in: B 24/48
Title: Saṃkṣiptacakrasambarabalividhi
Dimensions: 22.0 x 6.0 cm x 15 folios
Material: palm-leaf
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/229
Remarks:


Reel No. B 24/48

Inventory No. NEW

Title Saṃkṣiptacakrasambarabalividhi

Remarks

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 22.0 x 6.0 cm

Binding Hole(s) 1, in the center-left

Folios 15

Lines per Folio 7

Foliation figures in the middle of the left-hand margin and figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/229

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namaḥ śrīcakrambarāya ||

prathaman tāvad yogeśvareṇa caturbrahmavihāriṇā bhāvyaṃ | tataḥ pañca skandhāhaṅkāram utpādayet | rūpaskandhe vairocanaḥ | vedanāskandhe vajrasūryaḥ | saṃjñāskandhe padmanarteśvaraḥ | saṃskāraskandhe vajrarājaḥ | vijñānaskandhe vajrasatvaḥ | sarvvatathāgatatve śrīherukavajraḥ | cakṣu(bormmā)havajraḥ | śrotrayorddeṣavajraḥ | ghrāṇayor īrṣyāvajraḥ | vaktre rāgavajraḥ | sparśe mātsaryavajraḥ | (fol. 1v1–5)


"'« End»

oṁ yogaśuddhāḥ sarvadharmā yogaśuddho ʼham iti | paṭhanakamalāvarttena paritoṣya mudropasaṃhāre āliṅganābhinayapūrvakaṃ anāmāṅguṣṭhacchoṭikādānapūrvakam oṁ vajra(muddhati) paṭhan visajya tacca kramātmani sarvātmanā praveśayed iti || || puṇyam ajāyata yan me balividhilikhanā(jja)gattrayaṃ tvaritaṃ | paridhupakalmajālatricakrarūpaṃ tato bhavatāt || ❁ || (fol. 16r3–7)


«Colophon»

saṃkṣiptacakrasambaravalividhiḥ samāptaḥ || || (16r7)

Microfilm Details

Reel No. B 24/48

Date of Filming 23-09-1970

Exposures 19

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 09-12-2013 Bibliography